A 1119-19 Vṛddhakāleśvarastotra
Manuscript culture infobox
Filmed in: A 1119/19
Title: Vṛddhakāleśvarastotra
Dimensions: 13.8 x 9.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2281
Remarks:
Reel No. A 1119-19
Inventory No. 106726
Title Vṛddhakāleśvarastotra
Author Dāmodara
Subject Stotra
Manuscript Details
Script Devanagari
Material paper
State complete
Size 13.8 x 9.9 cm
Folios 4
Lines per Folio 9
Foliation figures in the lower right-hand margin of the verso
Date of Copying SAM 1713
Place of Deposit NAK
Accession No. 6/2281
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
śaṃbho bhūtibharaṃ tanotu bhavato bhūtiḥ prabhūtaṃ mama
grīvāsaṃgigaraṃ bhavāhigaralajvālaṃ samālaṃbatāṃ ||
tvanmūrddhoddhatapaddhatis suradhunī sā me dhunītād aghaṃ
krūrād uddhara vṛddhakālaniyataṃ māṃ kālakālānalāt 1 (fol. 1r1–4)
End
śrīśri(!)veṃkaravaṃśajenajanitāṃ dāmodareṇādarād
vṛddhaikādaśinīṃ paṭhet pratidinaṃ prātaḥ prayatnena yaḥ ||
tasya tv eṣa viśeṣato ʼtiviṣamān bhogān vyudasya drutaṃ
bhogān apy acirāc ciraṃ racayati śrīvṛddhakāleśvaraḥ || 13 || || (fol. 3v4–7)
Colophon
iti śrīvṛddhakālaikādaśinī || ||
guṇeṃdukṣoṇibhṛtkṣoṇī ‥ ‥ puṇyetra vatsare |
māghe māsi site stotram idaṃ dāmodaro ʼkarot || 1 ||
…
bhadṛśaṃ karavijñasya guror api guror guroḥ ||
mude dāmadareṇedaṃ likhitaṃ stotram uttamam || 3 || || ❁ || || ❁ || || ||
navya ‥vyabharan dadātv anudinaṃ śrīvṛddhakāleśvaraḥ || (fol. 3v7–4r8)
Microfilm Details
Reel No. A 1119/19
Date of Filming 29-07-1986
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-09-2009
Bibliography