A 1119-19 Vṛddhakāleśvarastotra

Template:NR

Manuscript culture infobox

Filmed in: A 1119/19
Title: Vṛddhakāleśvarastotra
Dimensions: 13.8 x 9.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2281
Remarks:


Reel No. A 1119-19

Inventory No. 106726

Title Vṛddhakāleśvarastotra

Author Dāmodara

Subject Stotra

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.8 x 9.9 cm

Folios 4

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso

Date of Copying SAM 1713

Place of Deposit NAK

Accession No. 6/2281

Manuscript Features

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||     ||

śaṃbho bhūtibharaṃ tanotu bhavato bhūtiḥ prabhūtaṃ mama

grīvāsaṃgigaraṃ bhavāhigaralajvālaṃ samālaṃbatāṃ ||

tvanmūrddhoddhatapaddhatis suradhunī sā me dhunītād aghaṃ

krūrād uddhara vṛddhakālaniyataṃ māṃ kālakālānalāt 1 (fol. 1r1–4)

End

śrīśri(!)veṃkaravaṃśajenajanitāṃ dāmodareṇādarād

vṛddhaikādaśinīṃ paṭhet pratidinaṃ prātaḥ prayatnena yaḥ ||

tasya tv eṣa viśeṣato ʼtiviṣamān bhogān vyudasya drutaṃ

bhogān apy acirāc ciraṃ racayati śrīvṛddhakāleśvaraḥ || 13 ||     || (fol. 3v4–7)

Colophon

iti śrīvṛddhakālaikādaśinī ||    ||

guṇeṃdukṣoṇibhṛtkṣoṇī ‥ ‥ puṇyetra vatsare |

māghe māsi site stotram idaṃ dāmodaro ʼkarot || 1 ||

bhadṛśaṃ karavijñasya guror api guror guroḥ ||

mude dāmadareṇedaṃ likhitaṃ stotram uttamam || 3 ||    || ❁ ||    || ❁ ||    || ||

navya ‥vyabharan dadātv anudinaṃ śrīvṛddhakāleśvaraḥ || (fol. 3v7–4r8)

Microfilm Details

Reel No. A 1119/19

Date of Filming 29-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-09-2009

Bibliography